सुबन्तावली ?श्रीभाष्यान्ध्रटीका

Roma

स्त्रीएकद्विबहु
प्रथमाश्रीभाष्यान्ध्रटीका श्रीभाष्यान्ध्रटीके श्रीभाष्यान्ध्रटीकाः
सम्बोधनम्श्रीभाष्यान्ध्रटीके श्रीभाष्यान्ध्रटीके श्रीभाष्यान्ध्रटीकाः
द्वितीयाश्रीभाष्यान्ध्रटीकाम् श्रीभाष्यान्ध्रटीके श्रीभाष्यान्ध्रटीकाः
तृतीयाश्रीभाष्यान्ध्रटीकया श्रीभाष्यान्ध्रटीकाभ्याम् श्रीभाष्यान्ध्रटीकाभिः
चतुर्थीश्रीभाष्यान्ध्रटीकायै श्रीभाष्यान्ध्रटीकाभ्याम् श्रीभाष्यान्ध्रटीकाभ्यः
पञ्चमीश्रीभाष्यान्ध्रटीकायाः श्रीभाष्यान्ध्रटीकाभ्याम् श्रीभाष्यान्ध्रटीकाभ्यः
षष्ठीश्रीभाष्यान्ध्रटीकायाः श्रीभाष्यान्ध्रटीकयोः श्रीभाष्यान्ध्रटीकानाम्
सप्तमीश्रीभाष्यान्ध्रटीकायाम् श्रीभाष्यान्ध्रटीकयोः श्रीभाष्यान्ध्रटीकासु

अव्यय ॰श्रीभाष्यान्ध्रटीकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria