सुबन्तावली ?श्रीबप्पपादीयविहार

Roma

पुमान्एकद्विबहु
प्रथमाश्रीबप्पपादीयविहारः श्रीबप्पपादीयविहारौ श्रीबप्पपादीयविहाराः
सम्बोधनम्श्रीबप्पपादीयविहार श्रीबप्पपादीयविहारौ श्रीबप्पपादीयविहाराः
द्वितीयाश्रीबप्पपादीयविहारम् श्रीबप्पपादीयविहारौ श्रीबप्पपादीयविहारान्
तृतीयाश्रीबप्पपादीयविहारेण श्रीबप्पपादीयविहाराभ्याम् श्रीबप्पपादीयविहारैः श्रीबप्पपादीयविहारेभिः
चतुर्थीश्रीबप्पपादीयविहाराय श्रीबप्पपादीयविहाराभ्याम् श्रीबप्पपादीयविहारेभ्यः
पञ्चमीश्रीबप्पपादीयविहारात् श्रीबप्पपादीयविहाराभ्याम् श्रीबप्पपादीयविहारेभ्यः
षष्ठीश्रीबप्पपादीयविहारस्य श्रीबप्पपादीयविहारयोः श्रीबप्पपादीयविहाराणाम्
सप्तमीश्रीबप्पपादीयविहारे श्रीबप्पपादीयविहारयोः श्रीबप्पपादीयविहारेषु

समास श्रीबप्पपादीयविहार

अव्यय ॰श्रीबप्पपादीयविहारम् ॰श्रीबप्पपादीयविहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria