सुबन्तावली ?श्रेयोभिकाङ्क्षिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रेयोभिकाङ्क्षी श्रेयोभिकाङ्क्षिणौ श्रेयोभिकाङ्क्षिणः
सम्बोधनम्श्रेयोभिकाङ्क्षिन् श्रेयोभिकाङ्क्षिणौ श्रेयोभिकाङ्क्षिणः
द्वितीयाश्रेयोभिकाङ्क्षिणम् श्रेयोभिकाङ्क्षिणौ श्रेयोभिकाङ्क्षिणः
तृतीयाश्रेयोभिकाङ्क्षिणा श्रेयोभिकाङ्क्षिभ्याम् श्रेयोभिकाङ्क्षिभिः
चतुर्थीश्रेयोभिकाङ्क्षिणे श्रेयोभिकाङ्क्षिभ्याम् श्रेयोभिकाङ्क्षिभ्यः
पञ्चमीश्रेयोभिकाङ्क्षिणः श्रेयोभिकाङ्क्षिभ्याम् श्रेयोभिकाङ्क्षिभ्यः
षष्ठीश्रेयोभिकाङ्क्षिणः श्रेयोभिकाङ्क्षिणोः श्रेयोभिकाङ्क्षिणाम्
सप्तमीश्रेयोभिकाङ्क्षिणि श्रेयोभिकाङ्क्षिणोः श्रेयोभिकाङ्क्षिषु

समास श्रेयोभिकाङ्क्षि

अव्यय ॰श्रेयोभिकाङ्क्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria