Declension table of śreyobhikāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśreyobhikāṅkṣiṇī śreyobhikāṅkṣiṇyau śreyobhikāṅkṣiṇyaḥ
Vocativeśreyobhikāṅkṣiṇi śreyobhikāṅkṣiṇyau śreyobhikāṅkṣiṇyaḥ
Accusativeśreyobhikāṅkṣiṇīm śreyobhikāṅkṣiṇyau śreyobhikāṅkṣiṇīḥ
Instrumentalśreyobhikāṅkṣiṇyā śreyobhikāṅkṣiṇībhyām śreyobhikāṅkṣiṇībhiḥ
Dativeśreyobhikāṅkṣiṇyai śreyobhikāṅkṣiṇībhyām śreyobhikāṅkṣiṇībhyaḥ
Ablativeśreyobhikāṅkṣiṇyāḥ śreyobhikāṅkṣiṇībhyām śreyobhikāṅkṣiṇībhyaḥ
Genitiveśreyobhikāṅkṣiṇyāḥ śreyobhikāṅkṣiṇyoḥ śreyobhikāṅkṣiṇīnām
Locativeśreyobhikāṅkṣiṇyām śreyobhikāṅkṣiṇyoḥ śreyobhikāṅkṣiṇīṣu

Compound śreyobhikāṅkṣiṇi - śreyobhikāṅkṣiṇī -

Adverb -śreyobhikāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria