सुबन्तावली ?श्रेयस्करतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रेयस्करतरम् श्रेयस्करतरे श्रेयस्करतराणि
सम्बोधनम्श्रेयस्करतर श्रेयस्करतरे श्रेयस्करतराणि
द्वितीयाश्रेयस्करतरम् श्रेयस्करतरे श्रेयस्करतराणि
तृतीयाश्रेयस्करतरेण श्रेयस्करतराभ्याम् श्रेयस्करतरैः
चतुर्थीश्रेयस्करतराय श्रेयस्करतराभ्याम् श्रेयस्करतरेभ्यः
पञ्चमीश्रेयस्करतरात् श्रेयस्करतराभ्याम् श्रेयस्करतरेभ्यः
षष्ठीश्रेयस्करतरस्य श्रेयस्करतरयोः श्रेयस्करतराणाम्
सप्तमीश्रेयस्करतरे श्रेयस्करतरयोः श्रेयस्करतरेषु

समास श्रेयस्करतर

अव्यय ॰श्रेयस्करतरम् ॰श्रेयस्करतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria