Declension table of śreyāṃsanātha

Deva

MasculineSingularDualPlural
Nominativeśreyāṃsanāthaḥ śreyāṃsanāthau śreyāṃsanāthāḥ
Vocativeśreyāṃsanātha śreyāṃsanāthau śreyāṃsanāthāḥ
Accusativeśreyāṃsanātham śreyāṃsanāthau śreyāṃsanāthān
Instrumentalśreyāṃsanāthena śreyāṃsanāthābhyām śreyāṃsanāthaiḥ śreyāṃsanāthebhiḥ
Dativeśreyāṃsanāthāya śreyāṃsanāthābhyām śreyāṃsanāthebhyaḥ
Ablativeśreyāṃsanāthāt śreyāṃsanāthābhyām śreyāṃsanāthebhyaḥ
Genitiveśreyāṃsanāthasya śreyāṃsanāthayoḥ śreyāṃsanāthānām
Locativeśreyāṃsanāthe śreyāṃsanāthayoḥ śreyāṃsanātheṣu

Compound śreyāṃsanātha -

Adverb -śreyāṃsanātham -śreyāṃsanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria