Declension table of ?śremuṣī

Deva

FeminineSingularDualPlural
Nominativeśremuṣī śremuṣyau śremuṣyaḥ
Vocativeśremuṣi śremuṣyau śremuṣyaḥ
Accusativeśremuṣīm śremuṣyau śremuṣīḥ
Instrumentalśremuṣyā śremuṣībhyām śremuṣībhiḥ
Dativeśremuṣyai śremuṣībhyām śremuṣībhyaḥ
Ablativeśremuṣyāḥ śremuṣībhyām śremuṣībhyaḥ
Genitiveśremuṣyāḥ śremuṣyoḥ śremuṣīṇām
Locativeśremuṣyām śremuṣyoḥ śremuṣīṣu

Compound śremuṣi - śremuṣī -

Adverb -śremuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria