Declension table of ?śremivas

Deva

MasculineSingularDualPlural
Nominativeśremivān śremivāṃsau śremivāṃsaḥ
Vocativeśremivan śremivāṃsau śremivāṃsaḥ
Accusativeśremivāṃsam śremivāṃsau śremuṣaḥ
Instrumentalśremuṣā śremivadbhyām śremivadbhiḥ
Dativeśremuṣe śremivadbhyām śremivadbhyaḥ
Ablativeśremuṣaḥ śremivadbhyām śremivadbhyaḥ
Genitiveśremuṣaḥ śremuṣoḥ śremuṣām
Locativeśremuṣi śremuṣoḥ śremivatsu

Compound śremivat -

Adverb -śremivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria