Declension table of ?śremāṇā

Deva

FeminineSingularDualPlural
Nominativeśremāṇā śremāṇe śremāṇāḥ
Vocativeśremāṇe śremāṇe śremāṇāḥ
Accusativeśremāṇām śremāṇe śremāṇāḥ
Instrumentalśremāṇayā śremāṇābhyām śremāṇābhiḥ
Dativeśremāṇāyai śremāṇābhyām śremāṇābhyaḥ
Ablativeśremāṇāyāḥ śremāṇābhyām śremāṇābhyaḥ
Genitiveśremāṇāyāḥ śremāṇayoḥ śremāṇānām
Locativeśremāṇāyām śremāṇayoḥ śremāṇāsu

Adverb -śremāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria