Declension table of ?śremāṇa

Deva

MasculineSingularDualPlural
Nominativeśremāṇaḥ śremāṇau śremāṇāḥ
Vocativeśremāṇa śremāṇau śremāṇāḥ
Accusativeśremāṇam śremāṇau śremāṇān
Instrumentalśremāṇena śremāṇābhyām śremāṇaiḥ śremāṇebhiḥ
Dativeśremāṇāya śremāṇābhyām śremāṇebhyaḥ
Ablativeśremāṇāt śremāṇābhyām śremāṇebhyaḥ
Genitiveśremāṇasya śremāṇayoḥ śremāṇānām
Locativeśremāṇe śremāṇayoḥ śremāṇeṣu

Compound śremāṇa -

Adverb -śremāṇam -śremāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria