Declension table of śreṣṭhin

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhī śreṣṭhinau śreṣṭhinaḥ
Vocativeśreṣṭhin śreṣṭhinau śreṣṭhinaḥ
Accusativeśreṣṭhinam śreṣṭhinau śreṣṭhinaḥ
Instrumentalśreṣṭhinā śreṣṭhibhyām śreṣṭhibhiḥ
Dativeśreṣṭhine śreṣṭhibhyām śreṣṭhibhyaḥ
Ablativeśreṣṭhinaḥ śreṣṭhibhyām śreṣṭhibhyaḥ
Genitiveśreṣṭhinaḥ śreṣṭhinoḥ śreṣṭhinām
Locativeśreṣṭhini śreṣṭhinoḥ śreṣṭhiṣu

Compound śreṣṭhi -

Adverb -śreṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria