Declension table of śreṣṭhatara

Deva

NeuterSingularDualPlural
Nominativeśreṣṭhataram śreṣṭhatare śreṣṭhatarāṇi
Vocativeśreṣṭhatara śreṣṭhatare śreṣṭhatarāṇi
Accusativeśreṣṭhataram śreṣṭhatare śreṣṭhatarāṇi
Instrumentalśreṣṭhatareṇa śreṣṭhatarābhyām śreṣṭhataraiḥ
Dativeśreṣṭhatarāya śreṣṭhatarābhyām śreṣṭhatarebhyaḥ
Ablativeśreṣṭhatarāt śreṣṭhatarābhyām śreṣṭhatarebhyaḥ
Genitiveśreṣṭhatarasya śreṣṭhatarayoḥ śreṣṭhatarāṇām
Locativeśreṣṭhatare śreṣṭhatarayoḥ śreṣṭhatareṣu

Compound śreṣṭhatara -

Adverb -śreṣṭhataram -śreṣṭhatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria