Declension table of śreṣṭhatama

Deva

MasculineSingularDualPlural
Nominativeśreṣṭhatamaḥ śreṣṭhatamau śreṣṭhatamāḥ
Vocativeśreṣṭhatama śreṣṭhatamau śreṣṭhatamāḥ
Accusativeśreṣṭhatamam śreṣṭhatamau śreṣṭhatamān
Instrumentalśreṣṭhatamena śreṣṭhatamābhyām śreṣṭhatamaiḥ śreṣṭhatamebhiḥ
Dativeśreṣṭhatamāya śreṣṭhatamābhyām śreṣṭhatamebhyaḥ
Ablativeśreṣṭhatamāt śreṣṭhatamābhyām śreṣṭhatamebhyaḥ
Genitiveśreṣṭhatamasya śreṣṭhatamayoḥ śreṣṭhatamānām
Locativeśreṣṭhatame śreṣṭhatamayoḥ śreṣṭhatameṣu

Compound śreṣṭhatama -

Adverb -śreṣṭhatamam -śreṣṭhatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria