Declension table of śreṇya

Deva

MasculineSingularDualPlural
Nominativeśreṇyaḥ śreṇyau śreṇyāḥ
Vocativeśreṇya śreṇyau śreṇyāḥ
Accusativeśreṇyam śreṇyau śreṇyān
Instrumentalśreṇyena śreṇyābhyām śreṇyaiḥ śreṇyebhiḥ
Dativeśreṇyāya śreṇyābhyām śreṇyebhyaḥ
Ablativeśreṇyāt śreṇyābhyām śreṇyebhyaḥ
Genitiveśreṇyasya śreṇyayoḥ śreṇyānām
Locativeśreṇye śreṇyayoḥ śreṇyeṣu

Compound śreṇya -

Adverb -śreṇyam -śreṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria