Declension table of ?śreṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativeśreṇīkṛtā śreṇīkṛte śreṇīkṛtāḥ
Vocativeśreṇīkṛte śreṇīkṛte śreṇīkṛtāḥ
Accusativeśreṇīkṛtām śreṇīkṛte śreṇīkṛtāḥ
Instrumentalśreṇīkṛtayā śreṇīkṛtābhyām śreṇīkṛtābhiḥ
Dativeśreṇīkṛtāyai śreṇīkṛtābhyām śreṇīkṛtābhyaḥ
Ablativeśreṇīkṛtāyāḥ śreṇīkṛtābhyām śreṇīkṛtābhyaḥ
Genitiveśreṇīkṛtāyāḥ śreṇīkṛtayoḥ śreṇīkṛtānām
Locativeśreṇīkṛtāyām śreṇīkṛtayoḥ śreṇīkṛtāsu

Adverb -śreṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria