Declension table of śravyatva

Deva

NeuterSingularDualPlural
Nominativeśravyatvam śravyatve śravyatvāni
Vocativeśravyatva śravyatve śravyatvāni
Accusativeśravyatvam śravyatve śravyatvāni
Instrumentalśravyatvena śravyatvābhyām śravyatvaiḥ
Dativeśravyatvāya śravyatvābhyām śravyatvebhyaḥ
Ablativeśravyatvāt śravyatvābhyām śravyatvebhyaḥ
Genitiveśravyatvasya śravyatvayoḥ śravyatvānām
Locativeśravyatve śravyatvayoḥ śravyatveṣu

Compound śravyatva -

Adverb -śravyatvam -śravyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria