Declension table of śravyakāvya

Deva

NeuterSingularDualPlural
Nominativeśravyakāvyam śravyakāvye śravyakāvyāṇi
Vocativeśravyakāvya śravyakāvye śravyakāvyāṇi
Accusativeśravyakāvyam śravyakāvye śravyakāvyāṇi
Instrumentalśravyakāvyeṇa śravyakāvyābhyām śravyakāvyaiḥ
Dativeśravyakāvyāya śravyakāvyābhyām śravyakāvyebhyaḥ
Ablativeśravyakāvyāt śravyakāvyābhyām śravyakāvyebhyaḥ
Genitiveśravyakāvyasya śravyakāvyayoḥ śravyakāvyāṇām
Locativeśravyakāvye śravyakāvyayoḥ śravyakāvyeṣu

Compound śravyakāvya -

Adverb -śravyakāvyam -śravyakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria