Declension table of śraviṣṭha

Deva

NeuterSingularDualPlural
Nominativeśraviṣṭham śraviṣṭhe śraviṣṭhāni
Vocativeśraviṣṭha śraviṣṭhe śraviṣṭhāni
Accusativeśraviṣṭham śraviṣṭhe śraviṣṭhāni
Instrumentalśraviṣṭhena śraviṣṭhābhyām śraviṣṭhaiḥ
Dativeśraviṣṭhāya śraviṣṭhābhyām śraviṣṭhebhyaḥ
Ablativeśraviṣṭhāt śraviṣṭhābhyām śraviṣṭhebhyaḥ
Genitiveśraviṣṭhasya śraviṣṭhayoḥ śraviṣṭhānām
Locativeśraviṣṭhe śraviṣṭhayoḥ śraviṣṭheṣu

Compound śraviṣṭha -

Adverb -śraviṣṭham -śraviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria