Declension table of śravaka

Deva

MasculineSingularDualPlural
Nominativeśravakaḥ śravakau śravakāḥ
Vocativeśravaka śravakau śravakāḥ
Accusativeśravakam śravakau śravakān
Instrumentalśravakeṇa śravakābhyām śravakaiḥ śravakebhiḥ
Dativeśravakāya śravakābhyām śravakebhyaḥ
Ablativeśravakāt śravakābhyām śravakebhyaḥ
Genitiveśravakasya śravakayoḥ śravakāṇām
Locativeśravake śravakayoḥ śravakeṣu

Compound śravaka -

Adverb -śravakam -śravakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria