सुबन्तावली ?श्रवणविधि

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणविधिः श्रवणविधी श्रवणविधयः
सम्बोधनम्श्रवणविधे श्रवणविधी श्रवणविधयः
द्वितीयाश्रवणविधिम् श्रवणविधी श्रवणविधीन्
तृतीयाश्रवणविधिना श्रवणविधिभ्याम् श्रवणविधिभिः
चतुर्थीश्रवणविधये श्रवणविधिभ्याम् श्रवणविधिभ्यः
पञ्चमीश्रवणविधेः श्रवणविधिभ्याम् श्रवणविधिभ्यः
षष्ठीश्रवणविधेः श्रवणविध्योः श्रवणविधीनाम्
सप्तमीश्रवणविधौ श्रवणविध्योः श्रवणविधिषु

समास श्रवणविधि

अव्यय ॰श्रवणविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria