सुबन्तावली ?श्रवणविषयप्रापिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रवणविषयप्रापि श्रवणविषयप्रापिणी श्रवणविषयप्रापीणि
सम्बोधनम्श्रवणविषयप्रापिन् श्रवणविषयप्रापि श्रवणविषयप्रापिणी श्रवणविषयप्रापीणि
द्वितीयाश्रवणविषयप्रापि श्रवणविषयप्रापिणी श्रवणविषयप्रापीणि
तृतीयाश्रवणविषयप्रापिणा श्रवणविषयप्रापिभ्याम् श्रवणविषयप्रापिभिः
चतुर्थीश्रवणविषयप्रापिणे श्रवणविषयप्रापिभ्याम् श्रवणविषयप्रापिभ्यः
पञ्चमीश्रवणविषयप्रापिणः श्रवणविषयप्रापिभ्याम् श्रवणविषयप्रापिभ्यः
षष्ठीश्रवणविषयप्रापिणः श्रवणविषयप्रापिणोः श्रवणविषयप्रापिणाम्
सप्तमीश्रवणविषयप्रापिणि श्रवणविषयप्रापिणोः श्रवणविषयप्रापिषु

समास श्रवणविषयप्रापि

अव्यय ॰श्रवणविषयप्रापि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria