सुबन्तावली ?श्रवणस्

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणाः श्रवणसौ श्रवणसः
सम्बोधनम्श्रवणः श्रवणसौ श्रवणसः
द्वितीयाश्रवणसम् श्रवणसौ श्रवणसः
तृतीयाश्रवणसा श्रवणोभ्याम् श्रवणोभिः
चतुर्थीश्रवणसे श्रवणोभ्याम् श्रवणोभ्यः
पञ्चमीश्रवणसः श्रवणोभ्याम् श्रवणोभ्यः
षष्ठीश्रवणसः श्रवणसोः श्रवणसाम्
सप्तमीश्रवणसि श्रवणसोः श्रवणःसु

समास श्रवणस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria