सुबन्तावली ?श्रवणपथातिथि

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणपथातिथिः श्रवणपथातिथी श्रवणपथातिथयः
सम्बोधनम्श्रवणपथातिथे श्रवणपथातिथी श्रवणपथातिथयः
द्वितीयाश्रवणपथातिथिम् श्रवणपथातिथी श्रवणपथातिथीन्
तृतीयाश्रवणपथातिथिना श्रवणपथातिथिभ्याम् श्रवणपथातिथिभिः
चतुर्थीश्रवणपथातिथये श्रवणपथातिथिभ्याम् श्रवणपथातिथिभ्यः
पञ्चमीश्रवणपथातिथेः श्रवणपथातिथिभ्याम् श्रवणपथातिथिभ्यः
षष्ठीश्रवणपथातिथेः श्रवणपथातिथ्योः श्रवणपथातिथीनाम्
सप्तमीश्रवणपथातिथौ श्रवणपथातिथ्योः श्रवणपथातिथिषु

समास श्रवणपथातिथि

अव्यय ॰श्रवणपथातिथि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria