Declension table of śravaṇakṣetra

Deva

NeuterSingularDualPlural
Nominativeśravaṇakṣetram śravaṇakṣetre śravaṇakṣetrāṇi
Vocativeśravaṇakṣetra śravaṇakṣetre śravaṇakṣetrāṇi
Accusativeśravaṇakṣetram śravaṇakṣetre śravaṇakṣetrāṇi
Instrumentalśravaṇakṣetreṇa śravaṇakṣetrābhyām śravaṇakṣetraiḥ
Dativeśravaṇakṣetrāya śravaṇakṣetrābhyām śravaṇakṣetrebhyaḥ
Ablativeśravaṇakṣetrāt śravaṇakṣetrābhyām śravaṇakṣetrebhyaḥ
Genitiveśravaṇakṣetrasya śravaṇakṣetrayoḥ śravaṇakṣetrāṇām
Locativeśravaṇakṣetre śravaṇakṣetrayoḥ śravaṇakṣetreṣu

Compound śravaṇakṣetra -

Adverb -śravaṇakṣetram -śravaṇakṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria