सुबन्तावली ?श्रवणहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाश्रवणहारी श्रवणहारिणौ श्रवणहारिणः
सम्बोधनम्श्रवणहारिन् श्रवणहारिणौ श्रवणहारिणः
द्वितीयाश्रवणहारिणम् श्रवणहारिणौ श्रवणहारिणः
तृतीयाश्रवणहारिणा श्रवणहारिभ्याम् श्रवणहारिभिः
चतुर्थीश्रवणहारिणे श्रवणहारिभ्याम् श्रवणहारिभ्यः
पञ्चमीश्रवणहारिणः श्रवणहारिभ्याम् श्रवणहारिभ्यः
षष्ठीश्रवणहारिणः श्रवणहारिणोः श्रवणहारिणाम्
सप्तमीश्रवणहारिणि श्रवणहारिणोः श्रवणहारिषु

समास श्रवणहारि

अव्यय ॰श्रवणहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria