सुबन्तावली ?श्रवणगोचरता

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणगोचरता श्रवणगोचरते श्रवणगोचरताः
सम्बोधनम्श्रवणगोचरते श्रवणगोचरते श्रवणगोचरताः
द्वितीयाश्रवणगोचरताम् श्रवणगोचरते श्रवणगोचरताः
तृतीयाश्रवणगोचरतया श्रवणगोचरताभ्याम् श्रवणगोचरताभिः
चतुर्थीश्रवणगोचरतायै श्रवणगोचरताभ्याम् श्रवणगोचरताभ्यः
पञ्चमीश्रवणगोचरतायाः श्रवणगोचरताभ्याम् श्रवणगोचरताभ्यः
षष्ठीश्रवणगोचरतायाः श्रवणगोचरतयोः श्रवणगोचरतानाम्
सप्तमीश्रवणगोचरतायाम् श्रवणगोचरतयोः श्रवणगोचरतासु

अव्यय ॰श्रवणगोचरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria