सुबन्तावली ?श्रवणगोचरा

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणगोचरा श्रवणगोचरे श्रवणगोचराः
सम्बोधनम्श्रवणगोचरे श्रवणगोचरे श्रवणगोचराः
द्वितीयाश्रवणगोचराम् श्रवणगोचरे श्रवणगोचराः
तृतीयाश्रवणगोचरया श्रवणगोचराभ्याम् श्रवणगोचराभिः
चतुर्थीश्रवणगोचरायै श्रवणगोचराभ्याम् श्रवणगोचराभ्यः
पञ्चमीश्रवणगोचरायाः श्रवणगोचराभ्याम् श्रवणगोचराभ्यः
षष्ठीश्रवणगोचरायाः श्रवणगोचरयोः श्रवणगोचराणाम्
सप्तमीश्रवणगोचरायाम् श्रवणगोचरयोः श्रवणगोचरासु

अव्यय ॰श्रवणगोचरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria