सुबन्तावली ?श्रवणाह्वया

Roma

स्त्रीएकद्विबहु
प्रथमाश्रवणाह्वया श्रवणाह्वये श्रवणाह्वयाः
सम्बोधनम्श्रवणाह्वये श्रवणाह्वये श्रवणाह्वयाः
द्वितीयाश्रवणाह्वयाम् श्रवणाह्वये श्रवणाह्वयाः
तृतीयाश्रवणाह्वयया श्रवणाह्वयाभ्याम् श्रवणाह्वयाभिः
चतुर्थीश्रवणाह्वयायै श्रवणाह्वयाभ्याम् श्रवणाह्वयाभ्यः
पञ्चमीश्रवणाह्वयायाः श्रवणाह्वयाभ्याम् श्रवणाह्वयाभ्यः
षष्ठीश्रवणाह्वयायाः श्रवणाह्वययोः श्रवणाह्वयानाम्
सप्तमीश्रवणाह्वयायाम् श्रवणाह्वययोः श्रवणाह्वयासु

अव्यय ॰श्रवणाह्वयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria