Declension table of śravaṇa_1

Deva

MasculineSingularDualPlural
Nominativeśravaṇaḥ śravaṇau śravaṇāḥ
Vocativeśravaṇa śravaṇau śravaṇāḥ
Accusativeśravaṇam śravaṇau śravaṇān
Instrumentalśravaṇena śravaṇābhyām śravaṇaiḥ śravaṇebhiḥ
Dativeśravaṇāya śravaṇābhyām śravaṇebhyaḥ
Ablativeśravaṇāt śravaṇābhyām śravaṇebhyaḥ
Genitiveśravaṇasya śravaṇayoḥ śravaṇānām
Locativeśravaṇe śravaṇayoḥ śravaṇeṣu

Compound śravaṇa -

Adverb -śravaṇam -śravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria