सुबन्तावली ?श्रौतव्याख्यानRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्रौतव्याख्यानम् | श्रौतव्याख्याने | श्रौतव्याख्यानानि |
सम्बोधनम् | श्रौतव्याख्यान | श्रौतव्याख्याने | श्रौतव्याख्यानानि |
द्वितीया | श्रौतव्याख्यानम् | श्रौतव्याख्याने | श्रौतव्याख्यानानि |
तृतीया | श्रौतव्याख्यानेन | श्रौतव्याख्यानाभ्याम् | श्रौतव्याख्यानैः |
चतुर्थी | श्रौतव्याख्यानाय | श्रौतव्याख्यानाभ्याम् | श्रौतव्याख्यानेभ्यः |
पञ्चमी | श्रौतव्याख्यानात् | श्रौतव्याख्यानाभ्याम् | श्रौतव्याख्यानेभ्यः |
षष्ठी | श्रौतव्याख्यानस्य | श्रौतव्याख्यानयोः | श्रौतव्याख्यानानाम् |
सप्तमी | श्रौतव्याख्याने | श्रौतव्याख्यानयोः | श्रौतव्याख्यानेषु |