सुबन्तावली ?श्रौतप्रश्नोत्तरव्यवस्था

Roma

स्त्रीएकद्विबहु
प्रथमाश्रौतप्रश्नोत्तरव्यवस्था श्रौतप्रश्नोत्तरव्यवस्थे श्रौतप्रश्नोत्तरव्यवस्थाः
सम्बोधनम्श्रौतप्रश्नोत्तरव्यवस्थे श्रौतप्रश्नोत्तरव्यवस्थे श्रौतप्रश्नोत्तरव्यवस्थाः
द्वितीयाश्रौतप्रश्नोत्तरव्यवस्थाम् श्रौतप्रश्नोत्तरव्यवस्थे श्रौतप्रश्नोत्तरव्यवस्थाः
तृतीयाश्रौतप्रश्नोत्तरव्यवस्थया श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् श्रौतप्रश्नोत्तरव्यवस्थाभिः
चतुर्थीश्रौतप्रश्नोत्तरव्यवस्थायै श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् श्रौतप्रश्नोत्तरव्यवस्थाभ्यः
पञ्चमीश्रौतप्रश्नोत्तरव्यवस्थायाः श्रौतप्रश्नोत्तरव्यवस्थाभ्याम् श्रौतप्रश्नोत्तरव्यवस्थाभ्यः
षष्ठीश्रौतप्रश्नोत्तरव्यवस्थायाः श्रौतप्रश्नोत्तरव्यवस्थयोः श्रौतप्रश्नोत्तरव्यवस्थानाम्
सप्तमीश्रौतप्रश्नोत्तरव्यवस्थायाम् श्रौतप्रश्नोत्तरव्यवस्थयोः श्रौतप्रश्नोत्तरव्यवस्थासु

अव्यय ॰श्रौतप्रश्नोत्तरव्यवस्थम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria