सुबन्तावली ?श्रौतकर्मपदार्थसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमाश्रौतकर्मपदार्थसङ्ग्रहः श्रौतकर्मपदार्थसङ्ग्रहौ श्रौतकर्मपदार्थसङ्ग्रहाः
सम्बोधनम्श्रौतकर्मपदार्थसङ्ग्रह श्रौतकर्मपदार्थसङ्ग्रहौ श्रौतकर्मपदार्थसङ्ग्रहाः
द्वितीयाश्रौतकर्मपदार्थसङ्ग्रहम् श्रौतकर्मपदार्थसङ्ग्रहौ श्रौतकर्मपदार्थसङ्ग्रहान्
तृतीयाश्रौतकर्मपदार्थसङ्ग्रहेण श्रौतकर्मपदार्थसङ्ग्रहाभ्याम् श्रौतकर्मपदार्थसङ्ग्रहैः श्रौतकर्मपदार्थसङ्ग्रहेभिः
चतुर्थीश्रौतकर्मपदार्थसङ्ग्रहाय श्रौतकर्मपदार्थसङ्ग्रहाभ्याम् श्रौतकर्मपदार्थसङ्ग्रहेभ्यः
पञ्चमीश्रौतकर्मपदार्थसङ्ग्रहात् श्रौतकर्मपदार्थसङ्ग्रहाभ्याम् श्रौतकर्मपदार्थसङ्ग्रहेभ्यः
षष्ठीश्रौतकर्मपदार्थसङ्ग्रहस्य श्रौतकर्मपदार्थसङ्ग्रहयोः श्रौतकर्मपदार्थसङ्ग्रहाणाम्
सप्तमीश्रौतकर्मपदार्थसङ्ग्रहे श्रौतकर्मपदार्थसङ्ग्रहयोः श्रौतकर्मपदार्थसङ्ग्रहेषु

समास श्रौतकर्मपदार्थसङ्ग्रह

अव्यय ॰श्रौतकर्मपदार्थसङ्ग्रहम् ॰श्रौतकर्मपदार्थसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria