सुबन्तावली ?श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तम् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ते श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तानि
सम्बोधनम्श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्त श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ते श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तानि
द्वितीयाश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तम् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ते श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तानि
तृतीयाश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तेन श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ताभ्याम् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तैः
चतुर्थीश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ताय श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ताभ्याम् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तेभ्यः
पञ्चमीश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तात् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ताभ्याम् श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तेभ्यः
षष्ठीश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तस्य श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तयोः श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तानाम्
सप्तमीश्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्ते श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तयोः श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तेषु

समास श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्त

अव्यय ॰श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तम् ॰श्रौतकर्मण्याश्वलायनोपयोगिप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria