सुबन्तावली ?श्रौतान्त्येष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाश्रौतान्त्येष्टिः श्रौतान्त्येष्टी श्रौतान्त्येष्टयः
सम्बोधनम्श्रौतान्त्येष्टे श्रौतान्त्येष्टी श्रौतान्त्येष्टयः
द्वितीयाश्रौतान्त्येष्टिम् श्रौतान्त्येष्टी श्रौतान्त्येष्टीः
तृतीयाश्रौतान्त्येष्ट्या श्रौतान्त्येष्टिभ्याम् श्रौतान्त्येष्टिभिः
चतुर्थीश्रौतान्त्येष्ट्यै श्रौतान्त्येष्टये श्रौतान्त्येष्टिभ्याम् श्रौतान्त्येष्टिभ्यः
पञ्चमीश्रौतान्त्येष्ट्याः श्रौतान्त्येष्टेः श्रौतान्त्येष्टिभ्याम् श्रौतान्त्येष्टिभ्यः
षष्ठीश्रौतान्त्येष्ट्याः श्रौतान्त्येष्टेः श्रौतान्त्येष्ट्योः श्रौतान्त्येष्टीनाम्
सप्तमीश्रौतान्त्येष्ट्याम् श्रौतान्त्येष्टौ श्रौतान्त्येष्ट्योः श्रौतान्त्येष्टिषु

समास श्रौतान्त्येष्टि

अव्यय ॰श्रौतान्त्येष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria