Declension table of ?śraumata

Deva

MasculineSingularDualPlural
Nominativeśraumataḥ śraumatau śraumatāḥ
Vocativeśraumata śraumatau śraumatāḥ
Accusativeśraumatam śraumatau śraumatān
Instrumentalśraumatena śraumatābhyām śraumataiḥ śraumatebhiḥ
Dativeśraumatāya śraumatābhyām śraumatebhyaḥ
Ablativeśraumatāt śraumatābhyām śraumatebhyaḥ
Genitiveśraumatasya śraumatayoḥ śraumatānām
Locativeśraumate śraumatayoḥ śraumateṣu

Compound śraumata -

Adverb -śraumatam -śraumatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria