Declension table of ?śrathyamāna

Deva

MasculineSingularDualPlural
Nominativeśrathyamānaḥ śrathyamānau śrathyamānāḥ
Vocativeśrathyamāna śrathyamānau śrathyamānāḥ
Accusativeśrathyamānam śrathyamānau śrathyamānān
Instrumentalśrathyamānena śrathyamānābhyām śrathyamānaiḥ śrathyamānebhiḥ
Dativeśrathyamānāya śrathyamānābhyām śrathyamānebhyaḥ
Ablativeśrathyamānāt śrathyamānābhyām śrathyamānebhyaḥ
Genitiveśrathyamānasya śrathyamānayoḥ śrathyamānānām
Locativeśrathyamāne śrathyamānayoḥ śrathyamāneṣu

Compound śrathyamāna -

Adverb -śrathyamānam -śrathyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria