सुबन्तावली ?श्रथयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाश्रथयत् श्रथयन्ती श्रथयती श्रथयन्ति
सम्बोधनम्श्रथयत् श्रथयन्ती श्रथयती श्रथयन्ति
द्वितीयाश्रथयत् श्रथयन्ती श्रथयती श्रथयन्ति
तृतीयाश्रथयता श्रथयद्भ्याम् श्रथयद्भिः
चतुर्थीश्रथयते श्रथयद्भ्याम् श्रथयद्भ्यः
पञ्चमीश्रथयतः श्रथयद्भ्याम् श्रथयद्भ्यः
षष्ठीश्रथयतः श्रथयतोः श्रथयताम्
सप्तमीश्रथयति श्रथयतोः श्रथयत्सु

अव्यय ॰श्रथयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria