सुबन्तावली ?श्रथयमान

Roma

पुमान्एकद्विबहु
प्रथमाश्रथयमानः श्रथयमानौ श्रथयमानाः
सम्बोधनम्श्रथयमान श्रथयमानौ श्रथयमानाः
द्वितीयाश्रथयमानम् श्रथयमानौ श्रथयमानान्
तृतीयाश्रथयमानेन श्रथयमानाभ्याम् श्रथयमानैः श्रथयमानेभिः
चतुर्थीश्रथयमानाय श्रथयमानाभ्याम् श्रथयमानेभ्यः
पञ्चमीश्रथयमानात् श्रथयमानाभ्याम् श्रथयमानेभ्यः
षष्ठीश्रथयमानस्य श्रथयमानयोः श्रथयमानानाम्
सप्तमीश्रथयमाने श्रथयमानयोः श्रथयमानेषु

समास श्रथयमान

अव्यय ॰श्रथयमानम् ॰श्रथयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria