Declension table of ?śrapyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrapyamāṇaḥ śrapyamāṇau śrapyamāṇāḥ
Vocativeśrapyamāṇa śrapyamāṇau śrapyamāṇāḥ
Accusativeśrapyamāṇam śrapyamāṇau śrapyamāṇān
Instrumentalśrapyamāṇena śrapyamāṇābhyām śrapyamāṇaiḥ śrapyamāṇebhiḥ
Dativeśrapyamāṇāya śrapyamāṇābhyām śrapyamāṇebhyaḥ
Ablativeśrapyamāṇāt śrapyamāṇābhyām śrapyamāṇebhyaḥ
Genitiveśrapyamāṇasya śrapyamāṇayoḥ śrapyamāṇānām
Locativeśrapyamāṇe śrapyamāṇayoḥ śrapyamāṇeṣu

Compound śrapyamāṇa -

Adverb -śrapyamāṇam -śrapyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria