Declension table of ?śrapayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśrapayiṣyan śrapayiṣyantau śrapayiṣyantaḥ
Vocativeśrapayiṣyan śrapayiṣyantau śrapayiṣyantaḥ
Accusativeśrapayiṣyantam śrapayiṣyantau śrapayiṣyataḥ
Instrumentalśrapayiṣyatā śrapayiṣyadbhyām śrapayiṣyadbhiḥ
Dativeśrapayiṣyate śrapayiṣyadbhyām śrapayiṣyadbhyaḥ
Ablativeśrapayiṣyataḥ śrapayiṣyadbhyām śrapayiṣyadbhyaḥ
Genitiveśrapayiṣyataḥ śrapayiṣyatoḥ śrapayiṣyatām
Locativeśrapayiṣyati śrapayiṣyatoḥ śrapayiṣyatsu

Compound śrapayiṣyat -

Adverb -śrapayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria