Declension table of ?śrapayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśrapayiṣyantī śrapayiṣyantyau śrapayiṣyantyaḥ
Vocativeśrapayiṣyanti śrapayiṣyantyau śrapayiṣyantyaḥ
Accusativeśrapayiṣyantīm śrapayiṣyantyau śrapayiṣyantīḥ
Instrumentalśrapayiṣyantyā śrapayiṣyantībhyām śrapayiṣyantībhiḥ
Dativeśrapayiṣyantyai śrapayiṣyantībhyām śrapayiṣyantībhyaḥ
Ablativeśrapayiṣyantyāḥ śrapayiṣyantībhyām śrapayiṣyantībhyaḥ
Genitiveśrapayiṣyantyāḥ śrapayiṣyantyoḥ śrapayiṣyantīnām
Locativeśrapayiṣyantyām śrapayiṣyantyoḥ śrapayiṣyantīṣu

Compound śrapayiṣyanti - śrapayiṣyantī -

Adverb -śrapayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria