Declension table of ?śrapayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśrapayiṣyamāṇā śrapayiṣyamāṇe śrapayiṣyamāṇāḥ
Vocativeśrapayiṣyamāṇe śrapayiṣyamāṇe śrapayiṣyamāṇāḥ
Accusativeśrapayiṣyamāṇām śrapayiṣyamāṇe śrapayiṣyamāṇāḥ
Instrumentalśrapayiṣyamāṇayā śrapayiṣyamāṇābhyām śrapayiṣyamāṇābhiḥ
Dativeśrapayiṣyamāṇāyai śrapayiṣyamāṇābhyām śrapayiṣyamāṇābhyaḥ
Ablativeśrapayiṣyamāṇāyāḥ śrapayiṣyamāṇābhyām śrapayiṣyamāṇābhyaḥ
Genitiveśrapayiṣyamāṇāyāḥ śrapayiṣyamāṇayoḥ śrapayiṣyamāṇānām
Locativeśrapayiṣyamāṇāyām śrapayiṣyamāṇayoḥ śrapayiṣyamāṇāsu

Adverb -śrapayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria