Declension table of ?śrapayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrapayiṣyamāṇaḥ śrapayiṣyamāṇau śrapayiṣyamāṇāḥ
Vocativeśrapayiṣyamāṇa śrapayiṣyamāṇau śrapayiṣyamāṇāḥ
Accusativeśrapayiṣyamāṇam śrapayiṣyamāṇau śrapayiṣyamāṇān
Instrumentalśrapayiṣyamāṇena śrapayiṣyamāṇābhyām śrapayiṣyamāṇaiḥ śrapayiṣyamāṇebhiḥ
Dativeśrapayiṣyamāṇāya śrapayiṣyamāṇābhyām śrapayiṣyamāṇebhyaḥ
Ablativeśrapayiṣyamāṇāt śrapayiṣyamāṇābhyām śrapayiṣyamāṇebhyaḥ
Genitiveśrapayiṣyamāṇasya śrapayiṣyamāṇayoḥ śrapayiṣyamāṇānām
Locativeśrapayiṣyamāṇe śrapayiṣyamāṇayoḥ śrapayiṣyamāṇeṣu

Compound śrapayiṣyamāṇa -

Adverb -śrapayiṣyamāṇam -śrapayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria