Declension table of ?śrapayantī

Deva

FeminineSingularDualPlural
Nominativeśrapayantī śrapayantyau śrapayantyaḥ
Vocativeśrapayanti śrapayantyau śrapayantyaḥ
Accusativeśrapayantīm śrapayantyau śrapayantīḥ
Instrumentalśrapayantyā śrapayantībhyām śrapayantībhiḥ
Dativeśrapayantyai śrapayantībhyām śrapayantībhyaḥ
Ablativeśrapayantyāḥ śrapayantībhyām śrapayantībhyaḥ
Genitiveśrapayantyāḥ śrapayantyoḥ śrapayantīnām
Locativeśrapayantyām śrapayantyoḥ śrapayantīṣu

Compound śrapayanti - śrapayantī -

Adverb -śrapayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria