Declension table of ?śrapayamāṇa

Deva

NeuterSingularDualPlural
Nominativeśrapayamāṇam śrapayamāṇe śrapayamāṇāni
Vocativeśrapayamāṇa śrapayamāṇe śrapayamāṇāni
Accusativeśrapayamāṇam śrapayamāṇe śrapayamāṇāni
Instrumentalśrapayamāṇena śrapayamāṇābhyām śrapayamāṇaiḥ
Dativeśrapayamāṇāya śrapayamāṇābhyām śrapayamāṇebhyaḥ
Ablativeśrapayamāṇāt śrapayamāṇābhyām śrapayamāṇebhyaḥ
Genitiveśrapayamāṇasya śrapayamāṇayoḥ śrapayamāṇānām
Locativeśrapayamāṇe śrapayamāṇayoḥ śrapayamāṇeṣu

Compound śrapayamāṇa -

Adverb -śrapayamāṇam -śrapayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria