Declension table of ?śrapayamāṇa

Deva

MasculineSingularDualPlural
Nominativeśrapayamāṇaḥ śrapayamāṇau śrapayamāṇāḥ
Vocativeśrapayamāṇa śrapayamāṇau śrapayamāṇāḥ
Accusativeśrapayamāṇam śrapayamāṇau śrapayamāṇān
Instrumentalśrapayamāṇena śrapayamāṇābhyām śrapayamāṇaiḥ śrapayamāṇebhiḥ
Dativeśrapayamāṇāya śrapayamāṇābhyām śrapayamāṇebhyaḥ
Ablativeśrapayamāṇāt śrapayamāṇābhyām śrapayamāṇebhyaḥ
Genitiveśrapayamāṇasya śrapayamāṇayoḥ śrapayamāṇānām
Locativeśrapayamāṇe śrapayamāṇayoḥ śrapayamāṇeṣu

Compound śrapayamāṇa -

Adverb -śrapayamāṇam -śrapayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria