सुबन्तावली ?श्रन्थिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्रन्थिष्यन्ती श्रन्थिष्यन्त्यौ श्रन्थिष्यन्त्यः
सम्बोधनम्श्रन्थिष्यन्ति श्रन्थिष्यन्त्यौ श्रन्थिष्यन्त्यः
द्वितीयाश्रन्थिष्यन्तीम् श्रन्थिष्यन्त्यौ श्रन्थिष्यन्तीः
तृतीयाश्रन्थिष्यन्त्या श्रन्थिष्यन्तीभ्याम् श्रन्थिष्यन्तीभिः
चतुर्थीश्रन्थिष्यन्त्यै श्रन्थिष्यन्तीभ्याम् श्रन्थिष्यन्तीभ्यः
पञ्चमीश्रन्थिष्यन्त्याः श्रन्थिष्यन्तीभ्याम् श्रन्थिष्यन्तीभ्यः
षष्ठीश्रन्थिष्यन्त्याः श्रन्थिष्यन्त्योः श्रन्थिष्यन्तीनाम्
सप्तमीश्रन्थिष्यन्त्याम् श्रन्थिष्यन्त्योः श्रन्थिष्यन्तीषु

समास श्रन्थिष्यन्ति श्रन्थिष्यन्ती

अव्यय ॰श्रन्थिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria