Declension table of ?śramyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśramyamāṇā śramyamāṇe śramyamāṇāḥ
Vocativeśramyamāṇe śramyamāṇe śramyamāṇāḥ
Accusativeśramyamāṇām śramyamāṇe śramyamāṇāḥ
Instrumentalśramyamāṇayā śramyamāṇābhyām śramyamāṇābhiḥ
Dativeśramyamāṇāyai śramyamāṇābhyām śramyamāṇābhyaḥ
Ablativeśramyamāṇāyāḥ śramyamāṇābhyām śramyamāṇābhyaḥ
Genitiveśramyamāṇāyāḥ śramyamāṇayoḥ śramyamāṇānām
Locativeśramyamāṇāyām śramyamāṇayoḥ śramyamāṇāsu

Adverb -śramyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria