Declension table of ?śramyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśramyamāṇam śramyamāṇe śramyamāṇāni
Vocativeśramyamāṇa śramyamāṇe śramyamāṇāni
Accusativeśramyamāṇam śramyamāṇe śramyamāṇāni
Instrumentalśramyamāṇena śramyamāṇābhyām śramyamāṇaiḥ
Dativeśramyamāṇāya śramyamāṇābhyām śramyamāṇebhyaḥ
Ablativeśramyamāṇāt śramyamāṇābhyām śramyamāṇebhyaḥ
Genitiveśramyamāṇasya śramyamāṇayoḥ śramyamāṇānām
Locativeśramyamāṇe śramyamāṇayoḥ śramyamāṇeṣu

Compound śramyamāṇa -

Adverb -śramyamāṇam -śramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria