Declension table of ?śramitavya

Deva

NeuterSingularDualPlural
Nominativeśramitavyam śramitavye śramitavyāni
Vocativeśramitavya śramitavye śramitavyāni
Accusativeśramitavyam śramitavye śramitavyāni
Instrumentalśramitavyena śramitavyābhyām śramitavyaiḥ
Dativeśramitavyāya śramitavyābhyām śramitavyebhyaḥ
Ablativeśramitavyāt śramitavyābhyām śramitavyebhyaḥ
Genitiveśramitavyasya śramitavyayoḥ śramitavyānām
Locativeśramitavye śramitavyayoḥ śramitavyeṣu

Compound śramitavya -

Adverb -śramitavyam -śramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria